Pañcaśatikā prajñāpāramitā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2017
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Pañcaśatikā prajñāpāramitā

 

namo bhagavatyā āryaprajñāpāramitāyai||

 

evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma| gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ mahatā ca bodhisattvagaṇena|

 

tatra bhagavān subhūtim āmantrayate sma||

 

rūpaṃ subhūte abhā vo nābhāvaḥ sadbhāvaḥ| vedanā saṃjñā saṃskārā vijñānaṃ subhūte abhāvo nābhāvaḥ sadbhāvaḥ| cakṣū rūpāṇi ca cakṣurvijñānaṃ śrotraṃ śabdāḥ śrotravijñānaṃ ghrāṇaṃ gandhā ghrāṇavijñānaṃ jihvā rasā jihvāvijñānaṃ kāyaḥ spraṣṭavyāni kāyavi jñānaṃ mano dharmāḥ manovijñānaṃ subhūte abhāvo nābhāvaḥ sadbhāvaḥ||

 

evaṃ tad rūpaṃ triparivartena bālapṛthagjanā yathābhūtam aprajānantas tad rūpam abhiniviśante'bhinirvartayanty

avacchādayanti| te tad rūpam abhiniviśanto'bhinirvartayanto'vacchādayantaḥ śrāvakayānena pratyekabu-

 

(1)

 

ddhayānena vā tāvan na niryāsyanti| kaḥ punar vādo mahāyānena| tathābhiniviśanto'bhinirvartayanto'vacchādayanto dīrghakālaṃ jarāmaraṇaṃ pratyanubhavanti| yad

uta narakeṣu tiryakṣu preteṣu deveṣu manuṣyeṣu||

 

evaṃ vedanā saṃjñā saṃskārā vijñānaṃ subhūte abhāvo nābhāvaḥ sadbhāvaḥ| cakṣū rūpāṇi ca cakṣurvijñānaṃ śrotraṃ

śabdāḥ śrotravijñānaṃ ghrāṇaṃ gandhā ghrāṇavijñānaṃ

jihvā rasā jihvāvijñānaṃ kāyaḥ spraṣṭavyāni kāyavijñānaṃ

mano dharmāḥ manovijñānaṃ subhūte abhāvo nābhāvaḥ sadbhāvaḥ| evaṃ tan manovijñānaṃ triparivartena bālapṛthagjanā yathābhūtam aprajānantas tan manovijñānam abhiniviśante'bhinirvartayanty avacchādayanti|

 

te tad vijñānam abhiniviśanto'bhinirvartayanto'vacchādayantaḥ|

srāvakayānena pratyekabuddhayānena vā tāvan na niryāsyanti| kaḥ punar vādo mahāyānena| tathābhiniviśanto

 

(2)

 

'bhinirvartayanto'vacchādayanto dīrgharātraṃ jarāmaraṇaṃ

pratyanubhavanti| yad uta narakeṣu tiryakṣu preteṣu deveṣu

manuṣyeṣu||

 

evaṃ ca tad rūpaṃ triparivartena paṇḍitā yathābhūtaṃ prajānanto nābhiniviśante nābhinirvartayanti prakāśayanti| anabhiniviśanto'nabhinirvartayantaḥ prakāśayanto mahāyānena

tāvan niryānti| kaḥ punar vādaḥ śrāvakayānena

pratyekabuddhayānena vā| evaṃ cānabhiniviśanto'nabhinirvartayantaḥ prakāśayanto jarāmaraṇaṃ na pratyanubhavanti| yad uta narakeṣu tiryakṣu preteṣu deveṣu manuṣyeṣu||

 

evaṃ vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ ca triparivartena

paṇḍitā yathābhūtaṃ prajānanto nābhiniviśante nābhinirvartayanti

prakāśayanti| anabhiniviśanto'nabhinirvartayantaḥ prakāśayanto mahāyānena tāvan niryānti| kaḥ punar vādaḥ śrāvakayānena pratyekabuddhayānena vā| evaṃ cānabhiniviśanto'nabhinirvartayantaḥ prakāśayanto na jarā-

 

(3)

 

maraṇaṃ pratyanubhavanti| yad uta narakeṣu tiryakṣu preteṣu deveṣu manuṣyeṣu||

 

rūpaṃ subhūte utpadyate ca vyayate ca| yo rūpasyotpā do'nutpādaḥ sa rūpasya| yo rūpasyotpādo'nutpādaprakṛtiḥ sā

rūpasya| tāṃ punar anutpādaprakṛtiṃ rūpasya yathābhūtaṃ

prajānato bodhisattvasya yo rūpasyānutpādaḥ sa saṃpadyate||

 

evaṃ vedanā saṃjñā saṃskārā vijñānaṃ subhūte utpadyate ca vyayate ca| yo vijñānasyotpādo'nutpādaḥ sa vijñānasya| yo vijñānasyotpādo'nutpādaprakṛtiḥ sā vijñānasya| tāṃ punar anutpādaprakṛtiṃ vijñānasya yathābhūtaṃ prajānato bodhisattvasya yo vijñānasyānutpādaḥ sa saṃpadyate||

 

1 yaḥ kaścit subhūte evaṃ vaded rūpam ātmā vātmīyaṃ veti tam ahaṃ bāhyaṃ pṛthagjanapakṣāvasthitaṃ mithyādṛṣṭikaṃ vadāmi||

 

yaḥ kaścit subhūte evaṃ vaded vedanā saṃjñā saṃskārā vijñānam ātmā vātmīyaṃ veti tam apy ahaṃ bāhyaṃ pṛthagjana-

 

(4)

 

pakṣāvasthitaṃ mithyādṛṣṭikaṃ vadāmi||

 

2 yo'pi subhūte evaṃ vaded rūpaṃ pūrvakṛtahetukaṃ veśvaranirmāṇahetukaṃ vāhetupratyayaṃ vā tam apy ahaṃ bāhyaṃ pṛthagjanapakṣāvasthitaṃ mithyādṛṣṭikaṃ vadāmi||

 

yaḥ kaścit subhū te evaṃ vaded vedanā saṃjñā saṃskārā

vijñānaṃ pūrvakṛtahetukaṃ veśvaranirmāṇahetukaṃ vāhetupratyayaṃ vā tam apy ahaṃ bāhyaṃ pṛthagjanapakṣāvasthitaṃ mithyādṛṣṭikaṃ vadāmi||

 

3 yo'pi subhūte evaṃ vaded rūpaṇālakṣaṇaṃ rūpam anubhavalakṣaṇā vedanā saṃjānanālakṣaṇā saṃjñā abhisaṃskāralakṣaṇāḥ saṃskārā vijā nanālakṣaṇaṃ vijñānaṃ

tam apy ahaṃ bāhyād bāhyaṃ pṛthagjanapakṣāvasthitaṃ

mithyādṛṣṭikaṃ vadāmi||

 

4 yo'pi subhūte evaṃ vaded rūpaṃ duḥkham apraśāntaṃ rūpanirodhaḥ sukhaṃ śāntam iti tam apy ahaṃ bāhyād bāhyaṃ

 

(5)

 

pṛthagjanapakṣāvasthitaṃ mithyādṛṣṭikaṃ vadāmi||

 

yo'pi subhūte evaṃ vaded vedanā saṃjñā saṃskārā vijñānaṃ

duḥkham apraśāntaṃ vijñānanirodhaḥ sukhaṃ śāntam iti tam apy ahaṃ bāhyād bāhyaṃ pṛthagjanapakṣāvasthitaṃ mithyādṛṣṭikaṃ vadāmi||

 

5 yo'pi subhūte evaṃ vaden nāsty eva rūpam iti tam apy ahaṃ bāhyād bāhyaṃ pṛthagjanapakṣāvasthitaṃ mithyādṛṣṭikaṃ

vadāmi||

 

yo'pi subhūte evaṃ vaden nāsty eva vedanā saṃjñā saṃskārā

vijñānam iti tam apy ahaṃ bāhyād bāhyaṃ pṛthagjanapakṣāvasthitaṃ mithyādṛṣṭikaṃ vadāmi||

 

6 yo'pi subhūte evaṃ vaded yā rūpasya niḥsvabhāvatā bhagavatā deśitānutpādo'nirodha ādiśāntatā prakṛtiparinirvṛtatā sarvā sā deśanā nirabhisaṃdhikā nirabhiprāyā

 

(6)

 

yathārutam eva jñeyeti tam apy ahaṃ bāhyād bāhyaṃ pṛthagjanapakṣāvasthitaṃ mithyādṛṣṭikaṃ vadāmi||

 

yo'pi subhūte evaṃ vaded yā vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya niḥsvabhāvatā bhagavatā deśitānutpādo'nirodha ādiśāntatā prakṛtiparinirvṛtatā sarvā sā deśanā nirabhisaṃdhikā nirabhiprāyā yathārutam eva jñeyeti tam apy ahaṃ bāhyād bāhyaṃ pṛthagjanapakṣāvasthitaṃ

mithyādṛṣṭikaṃ vadāmi||

 

asti subhūte rūpaṃ yad rūpasyānabhiniveśāyānutpādāyānabhi- saṃkhyānāya saṃvartate| asti tad rūpaṃ yad rūpasya saṃkleśāya

saṃniśrayāya saṃpraveśāya saṃvartate| asti tad rūpaṃ

yad rūpasya vyavadānāya vittatvāya saṃvartate||

 

asti subhūte vedanā saṃjñā saṃskārā vijñānaṃ yad vijñanasyānabhiniveśāyānutpādāyānabhisaṃkhyānāya saṃvartate| asti subhūte vedanā saṃjñā saṃskārā vijñānaṃ yad

vijñānasya saṃkleśāya saṃniśrayāya saṃpraveśāya saṃvartate| asti vedanā saṃjñā saṃskārā vijñānaṃ yad vijñānasya vyavadānāya vittatvāya saṃvartate||

 

(7)

 

asti subhūte rūpaṃ yad bodhisattvānāṃ prahīṇaṃ parijñātaṃ deśanāya vittatvāya saṃvartate| asti subhūte rūpaṃ yat prahīṇaṃ parijñātaṃ saṃdarśanavittatvāya saṃvartate| asti subhūte rūpaṃ yat prahīṇaṃ parijñātaṃ śukladharmasamanvayāya dharmavaśavartitvāya mahāsukhavihārāya saṃvartate||

 

asti subhūte vedanā saṃjñā saṃskārā vijñānaṃ yad bodhisattvānāṃ prahīṇaṃ parijñātaṃ deśanāya vittatvāya saṃvartate| asti subhūte vedanā saṃjñā saṃskārā vijñānaṃ

yat prahīṇaṃ parijñātaṃ saṃdarśanavittatvāya saṃvartate|

asti subhūte vedanā saṃjñā saṃskārā vijñānaṃ yad bodhisattvānāṃ prahīṇaṃ parijñātaṃ śukladharmasamanvayāya

dharmavaśavartitvāya mahāsukhavihārāya saṃvartate||

 

yaḥ kaścit subhūte bodhisattvo rūpe rūpamātraṃ duḥkhamātraṃ na samanupaśyati sa rūpa ātmānam upalabhate| yo rūpa ātmānam upalabhate sa rūpa ātmadṛṣṭim upalabhate| yo rūpa ātmadṛṣṭim upalabhate sa rūpe sarvam upalabhate| yo rūpe sarvam upalabhate sa rūpe sarvaṃ nopalabhate| yo rūpe sarvam upalabhamānaḥ sarvaṃ nopalabhate sa tasya bha-

 

(8)

 

vaty upalambhaḥ pariniṣpannaḥ| sa tam upalambhaṃ niśritya śrāvakayānena pratyekabuddhayānena vā tāvan na niryāti| kaḥ punar vādo mahāyānena||

 

yaḥ kaścit subhūte bodhisattvo vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne vijñānamātraṃ duḥkhamātraṃ na samanupaśyati sa vijñāna ātmānam upalabhate| yo vijñāna ātmānam upalabhate sa vijñāna ātmadṛṣṭim upalabhate| yo vijñāna ātmadṛṣṭim upalabhate sa vijñāne sarvam upalabhate|

yo vijñāne sarvam upalabhate sa vijñāne sarvaṃ nopalabhate| yo vijñāne sarvam upalabhamānaḥ sarvaṃ nopalabhate sa tasya bhavaty upalambhaḥ pariniṣpannaḥ| sa tam upalambhaṃ niśritya śrāvakayānena pratyekabuddhayānena vā tāvan na niryāti| kaḥ punar vādo mahāyānena||

 

 yaḥ punaḥ subhūte rūpe rūpamātraṃ duḥkhamātraṃ samanupaśyati sa rūpa ātmānaṃ nopalabhate| yo rūpa ātmānaṃ

nopalabhate sa rūpa ātmadṛṣṭiṃ nopalabhate| yo rūpa ātmadṛṣṭiṃ nopalabhate sa rūpe sarvaṃ nopalabhate| yo rūpe

sarvaṃ nopalabhate sa rūpe sarvaṃ upalabhate| yo rūpe sarvam anupalabhamānaḥ sarvam upalabhate sa tasya bhavaty upalambhaḥ pariniṣpannaḥ| sa tam upalambhaṃ niśritya

śrā vakayānena vā pratyekabuddhayānena vā niryāti no tu

mahāyānena||

 

(9)

 

yaḥ punaḥ subhūte vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne vijñānamātraṃ duḥkhamātraṃ samanupaśyati sa vijñāna ātmānaṃ nopalabhate| yo vijñāna ātmānaṃ nopalabhate sa vijñāna ātmadṛṣṭiṃ nopalabhate| yo vijñāna ātmadṛṣṭiṃ nopalabhate sa vijñāne sarvaṃ nopalabhate| yo vijñāne sarvaṃ

nopalabhate sa vijñāne sarvaṃ upalabhate| yo vijñā ne sarvam

anupalabhamānaḥ sarvam upalabhate sa tasya bhavaty upalambhaḥ pariniṣpannaḥ| sa tam upalambhaṃ niśritya śrāvakayānena

vā pratyekabuddhayānena vā niryāti no tu mahāyānena||

 

yaḥ kaścit subhūte rūpe'bhūtaparikalpamātraṃ bhrāntimātraṃ

na samanupaśyati sa rūpe rūpam upalabhate| yo rūpe rūpam

upalabhate sa rūpe rūpadṛṣṭim upalabhate| yo rūpe rūpadṛṣṭim

upalabhate sa rūpe sarvam upalabhate| yo rūpe sarvam upalabhate sa rūpe sarvaṃ nopalabhate| yo rūpe sarvam upalabhamānaḥ sarvaṃ nopalabhate sa tasya bhavaty upalambhaḥ pariniṣpannaḥ| sa tam upalambhaṃ niśritya śrāvakayānena pratyekabuddhayānena vā tāvan na niryāti| kaḥ punar vādo mahāyānena||

 

yaḥ kaścit subhūte vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne

 

(10)

 

'bhūtaparikalpamātraṃ bhrāntimātraṃ na samanupaśyati sa

vijñāne vijñānam upalabhate| yo vijñāne vijñānam upalabhate

sa vijñāne vijñānadṛṣṭim upalabhate| yo vijñāne vijñānadṛṣṭim upalabhate sa vijñāne sarvam upalabhate| yo vijñāne sarvam upalabhate sa vijñāne sarvaṃ nopalabhate| yo vijñāne sarvam upalabhamānaḥ sarvaṃ nopalabhate sa tasya bhavaty

upalambhaḥ pariniṣpannaḥ| sa tam upalambhaṃ niśritya śrāvakayānena vā pratyekabuddhayānena vā tāvan na niryāti| kaḥ punar vādo mahāyānena||

 

yas tu subhūte rūpe'bhūtaparikalpamātraṃ bhrāntimātraṃ samanupaśyati sa rūpe rūpaṃ nopalabhate| yo rūpe rūpaṃ

nopalabhate sa rūpe rūpadṛṣṭiṃ nopalabhate| yo rūpe rūpadṛṣṭiṃ nopalabhate sa rūpe sarvaṃ nopalabhate| yo rūpe

sarvam nopalabhate sa rūpe sarvam upalabhate| yo rūpe

sarvam anupalabhamānaḥ sarvam upalabhate sa tasya bhavaty

upalambhaḥ pariniṣpannaḥ| sa tam upalambhaṃ niśritya mahāyānena tāvan niryāti| kaḥ punar vādaḥ śrāvakayānena pratyekabuddhayānena vā||

 

yas tu vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte

abhūtaparikalpamātraṃ bhrāntimātraṃ samanupaśyati sa vijñāne

vijñānaṃ nopalabhate| yo vijñāne vijñānaṃ nopala-

 

(11)

 

bhate sa vijñāne vijñānadṛṣṭiṃ nopalabhate| yo vijñāne vijñānadṛṣṭiṃ nopalabhate sa vijñāne sarvaṃ nopalabhate|

yo vijñāne sarvaṃ nopalabhate sa vijñāne sarvam upalabhate| yo vijñāne sarvam anupalabhamānaḥ sarvam upalabhate sa tasya bhavaty upalambhaḥ pariniṣpannaḥ| sa tam upalambhaṃ niśritya mahāyānena tāvan niryāti| kaḥ punar vādaḥ śrāvakayānena pratyekabuddhayānena vā||

 

rūpe subhūte bodhisattvasya yathārutābhiniveśavyāhārasamudācāraḥ

satkāyadṛṣṭisamudācāraḥ punarbhavatṛṣṇāsamudācāro

vibhavaparyeṣṭisamudācāro rūpe'parijñātaliṅgam||

 

evaṃ vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvasya yathārutābhiniveśavyāhārasamudācāraḥ satkāyadṛṣṭisamudācāraḥ punarbhavatṛṣṇāsamudācāro vibhavaparyeṣṭisamudācāro vijñāne'parijñātaliṅgam||

 

rūpe subhūte bodhisattvasya yathārutābhiniveśavyāhārāsamudācāraḥ

satkāyadṛṣṭyasamudācāraḥ punarbhavatṛṣṇāsamudācāro

vibhavaparyeṣṭyasamudācāro rūpe parijñātaliṅgam||

 

evaṃ vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte

bodhisattvasya yathārutābhiniveśavyāhārāsamudācāraḥ

satkāyadṛṣṭyasamudācāraḥ| punarbhavatṛṣṇāsamudācāro

 

(12)

 

vibhavaparyeṣṭyasamudācāro vijñāne parijñātaliṅgam||

 

trīṇīmāni subhūte rūpe bodhisattvasya cittabījāni yani pratyayagṛhītāni vyavadānāya saṃvartante| adhimukticittabījam udvegacittabījam avipraṇāśacittabījaṃ ca||

 

trīṇīmāni subhūte vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvasya cittabījāni yāni pratyayagṛhītāni

vyavadānāya saṃvartante| adhimukticittabījam udvegacittabījam

avipraṇāśacittabījaṃ ca||

 

trīṇīmāni subhūte rūpe bodhisattvena cittāny utpādayitavyāni| anabhiniveśacittaṃ visaṃyogacittaṃ pariśodhanacittaṃ ca| sacet punaḥ subhūte bodhisattvaḥ tadrūpe cittotpādam

 

(13)

 

anutpādaṃ mahotpādaṃ samanupaśyati sa evaṃ samanupaśyan kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate||

 

trīṇīmāni subhūte vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne bodhisattvena cittāny utpādayitavyāni| anabhiniveśacittaṃ

visaṃyogacittaṃ pariśodhanacittaṃ ca| sacet punaḥ subhūte bodhisattvaḥ tadvijñāne cittotpādam anutpādaṃ mahotpādaṃ

samanupaśyati sa evaṃ samanupaśyan kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate||

 

rūpaṃ sacet subhūte bodhisattvo'stitayā tathāstitayā nāstitayā

vā samanupaśyaty atattvajño bodhisattva iti veditavyaḥ|

 

evaṃ vedanāṃ samjñāṃ saṃskārān vijñānaṃ sacet subhūte

bodhisattvo'sti tayā tathāstitayā nāstitayā vā samanupaśyaty

atattvajño bodhisattva iti veditavyaḥ||

rūpaṃ sacet subhūte bodhisattvo'nastitayātathāstitayānasti-

 

(14)

 

nāstitayā samanupaśyati tattvajño bodhisattva iti veditavyaḥ||

 

vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ sacet subhūte bodhisattvo'nastitayātathāstitayānastinā stitayā samanupaśyati

tattvajño bodhisattva iti veditavyaḥ||

 

rūpe subhūte bodhisattvasya cittaṃ samādhātukāmasya rūpam

adhimucyamānasya tac cittaṃ rūpa uccalati saṃcalati vicalati duradhimokṣo bodhisattvo veditavyaḥ||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvasya cittaṃ samādhātukāmasya vijñānam adhimucyamānasya vijñāne tac cittam uccalati saṃcalati vicalati

duradhimokṣo bodhisattvo veditavyaḥ||

 

rūpe subhūte bodhisattvaś cittaṃ samādhātukāmas tac ca rūpam

adhimucyamāno rūpe cittaṃ na badhnāti na saṃbadhnāti na vibadhnāti svadhimokṣo bodhisattvo veditavyaḥ||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte

bodhisattvaś cittaṃ samādhātukāmas tac ca vijñānam

adhimucyamāno vijñāne cittaṃ na badhnāti na saṃbadhnāti na vibadhnāti svadhimokṣo bodhisattvo veditavyaḥ||

 

(15)

 

rūpe subhūte alakṣaṇadharmaparijñāyai duḥkhapraśamāya

nirvāṇānaikāntikatvāya ca pratipanno bodhisattvaḥ samyakpratipanno

veditavyaḥ| evaṃ ca samyakpratipanno bodhisattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte alakṣaṇadharmaparijñāyai duḥkhapraśamāya nirvāṇānaikāntikatvāya ca pratipanno bodhisattvaḥ samyakpratipanno veditavyaḥ| evaṃ ca samyakpratipanno bodhisattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate||

 

alakṣaṇaparijñāyai

duḥkhasyopaśamāya ca|

anaikānte śāntatāyai

bodhisattvaḥ prapadyate ||1||

 

rūpe subhūte nirālokaṃ samantālokaṃ tadāśrayaṃ tatpraveśaṃ

ca dharmaṃ yathābhūtaṃ prajānan bodhisattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte nirālokaṃ samantālokaṃ tadāśrayaṃ tatpraveśaṃ ca dharmaṃ

 

(16)

 

yathābhūtaṃ prajānan bodhisattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisambudhyate||

 

nirālokaś ca yo dharmaḥ

samantāloka eva ca|

tadāśrayapraveśaṃ ca

jñātvā tāṃ bodhim āpnute||2||

 

rūpe subhūte rūpaṃ parimārgamāṇo bodhisattvaḥ tac cānupalabhamāno rūpam anābhāsīkṛtya rūpadharmasamatāṃ ca prati vidhya kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte vijñānaṃ parimārgamāṇo bodhisattvaḥ tac cānupalabhamāno vijñānam anābhāsīkṛtya vijñānadharmasamatāṃ ca pratividhya kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate||

 

pragṛhyālabhya dharmāgryaṃ

vastvanābhā sacaitasaḥ|

abhijño dharmatāyāṃ ca

dhīmān bodhiṃ nigacchati||3||

 

rūpe subhūte abhāvakuśalo bodhisattvo rūpavibhavena samanvāgato rūpadharmadhātuniścalaḥ kṣipram anuttarāṃ

samyaksaṃbodhim abhisaṃbudhyate||

 

(17)

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte abhāvakuśalo bodhisattvo vijñānavibhavena samanvāgato

vijñānadharmadhātuniścalaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyato||

 

abhāvakuśalo dhīmān

vibhāvanasamanvitaḥ|

niścalo dharmadhātoś ca

sarvajñatvaṃ nigacchati||4||

 

rūpe subhūte nirartham apārthaṃ mahārthaṃ yathābhūtaṃ prajānan bodhisattvaḥ kṣipram anuttarāṃ samyaksaṃbodhiṃ abhisaṃbudhyate||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte nirartham

apārthaṃ mahārthaṃ yathābhūtaṃ prajānan bodhisattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate||

 

nirarthaṃ cāpy anarthaṃ ca

mahārthaṃ tathyam ity api|

saṃbuddho vai bodhisattvaḥ

sa hi bodhiṃ nigacchati ||5||

 

(18)

 

rūpe subhūte bodhisattvena pañca rāgān parijñāya parivarjayitavyāḥ vitarkarāgaḥ pratarkarāgo vikalparāgo rāgo mahārāgaś ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena pañca rāgān parijñāya parivarjayitavyāḥ| vitarkarāgaḥ pratarkarāgo vikalparāgo rāgo mahārāgaś ca||

 

rūpe subhūte bodhisattva imān pañca rāgān parivarjayitvā

rūpasvabhāvaṃ nopalabhate| rūpasvabhāvam anupalabhamāno rūpe rūpaṃ nopalabhate| rūpe rūpam anupalabhamāno

rūpe rūpam upalabhate| yo rūpe rūpopalambhaḥ sa eva rūpe rūpānupalambhaḥ| sa tena rūpopalambhānupalambhena sarvaprakāraṃ rūpam abhibhūya niryāti yad utānuttarāyai

samyaksaṃbodhaye||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattva imān pañca rāgān parivarjayitvā vijñānasvabhāvaṃ

nopalabhate| vijñānasvabhāvam anupalabhamāno vijñāne

vijñānaṃ nopalabhate| vijñāne vijñānam anupalabhamāno

vijñāne vijñānam upalabhate| yo vijñāne vijñānopalambhaḥ sa eva vijñāne vijñānānupalambhaḥ| sa tena vijñāno palambhānupalambhena sarvaprakāraṃ vijñānam abhibhūya niryāti yad utānuttarāyai samyaksaṃbodhaye||

 

rūpe subhūte bodhisattvena pañca dveṣān parijñāya parivarjayitavyāḥ| vitarkavicāradveṣaḥ pratarkavicāradveṣo

 

(19)

 

vikalpavicāradveṣo dveṣo mahādveṣaś ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne sūbhūte bodhisattvena pañca dveṣān parijñāya parivarjayitavyāḥ| vitarkavicāradveṣaḥ pratarkavicāradveṣo vikalpavicāradveṣo dveṣo

mahādveṣaś ca||

 

rūpe subhūte bodhisattva imān pañca dveṣān parivarjayitvā

rūpasvabhāvaṃ nopalabhate| rūpasvabhāvam anupalabhamāno

rūpe rūpaṃ nopalabhate| rūpe rūpam anupalabhamāno rūpe rūpam upalabhate| yo rūpe rūpopalambhaḥ sa eva

rūpe rūpānupalambhaḥ| sa tena rūpopalambhānupalambhena sarvaprakāraṃ rūpam abhibhūya niryāti yad utānuttarāyai

samyaksaṃbodhaye||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattva imān pañca dveṣān parivarjayitvā vijñānasvabhāvaṃ

nopalabhate| vijñānasvabhāvam anupalabhamāno vijñāne vijñānaṃ nopalabhate| vijñāne vijñānam anupalabhamāno vijñāne vijñānam upalabhate| yo vijñāne vijñānopalambhaḥ sa

eva vijñāne vijñānānupalambhaḥ| sa tena vijñānopalambhānupalambhena sarvaprakāraṃ vijñānam abhibhūya niryāti yad utānuttarāyai samyaksaṃbodhaye||

 

rūpe subhūte bodhisattvena pañca mohān parijñāya parivarjayitavyāḥ| bhrāntimoho bhrāntinimittamoho'bhrāntinimittamoho moho mahāmohaś ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bo-

 

(20)

 

dhisattvena pañca mohān parijñāya parivarjayitavyāḥ| bhrāntimoho

bhrāntinimittamoho'bhrāntinimittamoho moho mahāmohaś ca||

 

rūpe subhūte bodhisattva imān pañca mohān parivarjayitvā rūpasvabhāvaṃ nopalabhate| rūpasvabhāvam anupalabhamāno

rūpe rūpaṃ nopalabhate| rūpe rūpam anupalabhamāno rūpe rūpam upalabhate| yo rūpe rūpopalambhaḥ sa eva rūpe rūpānupalambhaḥ| sa tena rūpopalambhānupalambhena sarvaprakāraṃ rūpam abhibhūya niryāti yad utānuttarāyai samyaksaṃbodhaye||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattva imān pañca mohān parivarjayitvā vijñānasvabhāvaṃ

nopalabhate| vijñānasvabhāvam anupalabhamāno vijñāne vijñānaṃ nopalabhate| vijñāne vijñānam anupalabhamāno vijñāne vijñānam upalabhate| yo vijñāne vijñānopalambhaḥ

sa eva vijñāne vijñānānupalambhaḥ| sa tena vijñānopalambhānupalambhena sarvaprakāraṃ vijñānam abhibhūya niryāti yad utānuttarāyai samyaksaṃbodhaye||

 

rūpe subhūte bodhisattvena pañca mānān parijñāya parivarjayitavyāḥ| bāhuśrutyamāno'bhyudayamāno'bhimāno māno mahāmānaś ca||

 

vedanāyāṃ saṃjñāyaṃ saṃskāreṣu vijñāne subhūte bodhisattvena pañca mānān parijñāya parivarjayitavyāḥ| bāhuśrutyamāno'bhyudayamāno'bhimāno māno mahāmānaś ca||

 

rūpe subhūte bodhisattva imān pañca mānān parivarjayitvā

rūpasvabhāvaṃ nopalabhate| rūpasvabhāvam anupalabhamāno

rūpe rūpaṃ nopalabhate| rūpe rūpam anupalabhamāno

 

(21)

 

rūpe rūpam upalabhate| yo rūpe rūpopalambhaḥ sa eva

rūpe rūpānupalambhaḥ| sa tena rūpopalambhānupalambhena

sarvaprakāraṃ rūpam abhibhūya niryāti yad utānuttarāyai

samyaksaṃbodhaye||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattva imān pañca mānān parivarjayitvā vijñānasvabhāvaṃ nopalabhate| vijñānasvabhāvam anupalabhamāno vijñāne vijñānaṃ nopalabhate| vijñāne vijñānam anupalabhamāno vijñāne vijñānam upalabhate| yo vijñāne vijñāno palambhaḥ

sa eva vijñāne vijñānānupalambhaḥ| sa tena vijñānopalambhānupalambhena sarvaprakāraṃ vijñānam abhibhūya niryāti yad utānuttarāyai samyaksaṃbodhaye||

 

rūpe subhūte bodhisattvena pañca dṛṣṭīḥ parijñāya parivarjayitavyāḥ| svabhāvaviparyāsadṛṣṭir astītidṛṣṭir apavādadṛṣṭir dṛṣṭir mahādṛṣṭiś ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena pañca dṛṣṭīḥ parijñāya parivarjayitavyāḥ|  svabhāvaviparyāsadṛṣṭir astītidṛṣṭir apavādadṛṣṭir dṛṣṭir mahādṛṣṭiś ca||

 

rūpe subhūte bodhisattva imāḥ pañca dṛṣṭīḥ parivarjayitvā

rūpasvabhāvaṃ nopalabhate| rūpasvabhāvam anupalabhamāno

rūpe rūpaṃ nopalabhate| rūpe rūpam anupalabhamāno

rūpe rūpam upalabhate| yo rūpe rūpopalambhaḥ sa eva rūpe rūpānupalambhaḥ| sa tena rūpopalambhānupalambhena

sarvaprakāraṃ rūpam abhibhūya niryāti yad utānuttarāyai samyaksaṃbodhaye||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhi-

 

(22)

 

sattva imāḥ pañca dṛṣṭīḥ parivarjayitvā vijñānasvabhāvaṃ nopalabhate| vijñānasvabhāvam anupalabhamāno vijñāne vijñānaṃ nopalabhate| vijñāne vijñānam anupalabhamāno vijñāne vijñānam upalabhate| yo vijñāne vijñānopalambhaḥ sa eva vijñāne vijñānānupalambhaḥ| sa tena vijñānopalambhānupalambhena sarvaprakāraṃ vijñānam abhibhūya niryāti yad utānuttarāyai samyaksaṃbodhaye||

 

rūpe subhūte bodhisattvena pañca vimatīḥ parijñāya parivarjayitavyāḥ|

dharmavimatir gatiduḥkhavimatir nirvāṇabuddhabodhisattvadharmavimatir vimatir mahāvimatiś ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena

pañca vimatīḥ parijñāya parivarjayitavyāḥ| dharmavimatir gatiduḥkhavimatir nirvāṇabuddhabodhisattvadharmavimatir vimatir mahāvimatiś ca|

 

rūpe subhūte bodhisattva imāḥ pañca vimatīḥ parivarjayitvā rūpasvabhāvaṃ nopalabhate| rūpasvabhāvam anupalabhamāno rūpe rūpaṃ nopalabhate| rūpe rūpam anupalabhamāno rūpe rūpam upalabhate| yo rūpe rūpopalambhaḥ sa eva rūpe rūpānupalambhaḥ| sa tena rūpopalambhānupalambhena sarvaprakāraṃ rūpam abhibhūya niryāti yad utānuttarāyai samyaksaṃbodhaye||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattva imāḥ pañca vimatīḥ parivarjayitvā vijñānasvabhāvaṃ nopalabhate| vijñānasvabhāvam anupalabhamāno vijñāne

 

(23)

 

vijñānaṃ nopalabhate| vijñāne vijñānam anupalabhamāno vijñāne vijñānam upalabhate| yo vijñāne vijñānopalambhaḥ sa eva vijñāne vijñānānupalambhaḥ| sa tena vijñānopalambhānupalambhena sarvaprakāraṃ vijñānam abhibhūya niryāti yad utānuttarāyai samyaksaṃbodhaye||

 

rūpe subhūte bodhisattvaḥ paryeṣan rūpaṃ dharmaṃ deśayan rūpe kāyavāṅmanaskarma pariśodhayaṃs tad rūpaṃ yathārutaṃ yathādṛṣṭi yathākhyātaṃ paryeṣate dharmaṃ deśayati| tasmiṃś ca kāyavāṅmanaskarma pariśodhayati| rūpe'paryeṣako bodhisattvo'samyagvākkarmakathitā veditavyaḥ| tasmiṃś ca rūpe'pariśuddhakāyavāṅmanaskarmā bodhisattvo veditavyaḥ||

 

rūpe subhūte bodhisattvaḥ paryeṣan rūpaṃ dharmaṃ deśayan rūpe kāyavāṅmanaskarma pariśodhayaṃs tad rūpam ayathārutam ayathādṛṣṭi ayathākhyātaṃ paryeṣate dharmaṃ deśayati| tasmiṃś ca kāyavāṅmanaskarma pariśodhayati| rūpe suparyeṣako bodhisattvaḥ samyagvākkarmakathitā veditavyaḥ| tasmiṃś ca rūpe pariśuddhakāyavāṅmanaskarmā bo-

 

(24)

 

dhisattvo veditavyaḥ||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvaḥ paryeṣan vijñānaṃ dharmaṃ deśayan vijñāne kāyavāṅmanaskarma pariśodhayaṃs tad vijñānaṃ yathārutaṃ yathādṛṣṭi yathākhyātaṃ paryeṣate dharmaṃ deśayati| tasmiṃś ca kāyavāṅmanaskarma pariśodhayati| vijñāne'paryeṣako bodhisattvo'samyagvākkarmakathitā veditavyaḥ| tasmiṃś ca vijñāne'pariśuddhakāyavāṅmanaskarmā bodhisattvo veditavyaḥ||

 

vijñāne subhūte bodhisattvaḥ paryeṣan vijñānaṃ dharmaṃ deśayan vijñāne kāyavāṅmaskarma pariśodhayaṃs tad vijñānam ayathārutam ayathādṛṣṭi ayathākhyātaṃ paryeṣate dharmaṃ deśayati| tasmiṃś ca kāyavāṅmanaskarma pariśodhayati| vijñāne suparyeṣako bodhisattvaḥ

samyagvākkarmakathitā veditavyaḥ| tasmiṃś ca vijñāne

 

(25)

 

pariśuddhakāyavāṅmanaskarmā bodhisattvo veditavyaḥ||

 

rūpe subhūte bodhisattvaś cittaṃ samādhātukāmaḥ tac ca rūpam adhyātmam adhimucyamāno dvaye dvayam upalabhate| adhimokṣyarūpam adhimokṣarūpaṃ ca| tatra yo bodhisattvo rūpe yathādhimokṣyam adhimokṣam avavadate yathādhimokṣaṃ vādhimokṣyam avavadate rūpe'samyagavavaditā

bodhisattvo veditavyaḥ||

 

tat kasya hetoḥ| na hi subhūte adhimokṣyarūpam adhi-

 

(26)

 

mokṣarūpāt pṛthaglakṣaṇaṃ vidyate| sacet subhūte adhimokṣyarūpam

adhimokṣarūpāt pṛthaglakṣaṇaṃ vidyate nānādhi muktānāṃ sattvānāṃ samādhimokṣye'bhinnāni darśanāny upalabhyeran| na ca svapnādiṣv anālambanādhimokṣa upalabhyeta|

 

bālapṛthagjanāś ca rūpe tattvadarśino bhaveyuḥ| na ca siddhe yukte nirvikalpādhimokṣe cādhimokṣyarūpam anuvarteta| yasmāt tarhi subhūte nānādhimuktānāṃ sattvānāṃ samādhimokṣye bhinnāni darśanāni pravartante|

 

svapnādiṣu cānālambanādhimokṣa upalabhyate| na ca bālapṛthagjanā rūpe tattvadarśino bhavanti| siddhe yukte nirvikalpādhimokṣe cādhimokṣyarūpam anuvartate| tasmād adhimokṣyarūpam apṛthaglakṣaṇam adhi-

 

(27)

 

mokṣarūpād bodhisattvena draṣṭavyam| nānyatra sanimitadṛṣṭiko rūpādhimokṣas tathā yathā samutpannaṃ tad adhimokṣyarūpam| tasmād artho'nyaḥ khyāti||

 

evaṃ paśyan bodhisattvo'dhimokṣyarūpasaṃjñāṃ vibhāvayati| tasyaivaṃ bhavaty adhimokṣyarūpe saty adhimokṣarūpaṃ yujyate nāsatīti viditvādhimokṣarūpabhrāntim upalabhate| adhimokṣarūpasaṃjñām api vibhāvayati|

 

sa dvayarūpasaṃjñāṃ vibhāvayitvā sarvarūpaṃ nopalabhate| sarvaṃ rūpam anupalabhamāno rūpabhrāntim upalabhate|

rūpabhrāntim upalabhamāno rūpabhrāntinimittam upalabhate| rūpabhrāntinimittam upalabhamāno rūpe'bhrāntidharmān samudānayati| rūpe'bhrāntidharmān samudānayan rūpe'bhrāntiniṣyandān dharmān samudānayati| pūrvam eva cānena rūpabhrāntyabhrāntidharmāḥ samudānītā bhavanti| sa rūpe'bhrāntidharmān abhrāntiniṣyandadharmāṃś ca niśritya sarvabuddhadharmān bhāvayati| sattvāṃś ca paripācayati| bu-

 

(28)

 

ddhakṣetraṃ ca pariśodhayati| kṣipraṃ cānuttarāṃ samyaksaṃbodhim

abhisaṃbudhyate| evaṃ rūpe'vavadamāno bodhisattvo mahāsattvaḥ samyagavavaditā bhavati||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvaś cittaṃ samādhātukāmaḥ tac ca vijñānam adhyātmam adhimucyamāno dvaye dvayam upalabhate| adhimokṣyavijñānam adhimokṣavijñānaṃ ca| tatra yo bodhisattvo vijñāne yathādhimokṣyam adhimokṣam avavadate yathādhimokṣaṃ vādhimokṣyam avavadate vijñāne'samyagavavaditā bodhisattvo veditavyaḥ||

 

tat kasya hetoḥ| na hi subhūte adhimokṣyavijñānam adhimokṣavijñānāt pṛthaglakṣaṇaṃ vidyate| sacet subhūte adhimokṣyavijñānam adhimokṣavijñānāt pṛthaglakṣaṇaṃ vidyate nānādhimuktānāṃ sattvānāṃ samādhimokṣye'bhinnāni darśanāny upalabhyeran| na ca svapnādiṣv anālambanādhimokṣa upalabhyeta| bālapṛthagjanāś ca vijñāne

 

(29)

 

tattvadarśino bhaveyuḥ| na ca siddhe yukte nirvikalpādhimokṣe cādhimokṣyavijñānam anuvarteta| yasmāt tarhi subhūte nānādhimuktānāṃ sattvānāṃ samādhimokṣye bhinnāni darśanāni pravartante| svapnādiṣu cānālambanādhimokṣa upalabhyate| na ca bālapṛthagjanā vijñāne tattvadarśino bhavanti| siddhe yukte nirvikalpādhimokṣe cādhimokṣyavijñānam anuvartate| tasmād adhimokṣyavijñānam apṛthaglakṣaṇam adhimokṣavijñānād bodhisattvena

draṣṭavyam| nānyatra sanimittadṛṣṭiko vijñānādhimokṣas tathā yathā samutpannaṃ tad adhimokṣyavijñānam| tasmād artho'nyaḥ khyāti||

 

evaṃ paśyan bodhisattvo'dhimokṣyavijñānasaṃjñāṃ vibhāvayati| tasyaivaṃ bhavaty adhimokṣyavijñāne saty adhimokṣavijñānaṃ yujyate nāsatīti viditvādhimokṣavi-

 

(30)

 

jñānabhrāntim upalabhate| adhimokṣavijñānasaṃjñām api vibhāvayati| sa dvayavijñānasaṃjñāṃ vibhāvayitvā sarvavijñānaṃ nopalabhate| sarvavijñānam anupalabhamāno vijñāne bhrāntim upalabhate| vijñānabhrāntim upalabhamāno vijñānabhrāntinimittam upalabhate| vijñānabhrāntinimittam upalabhamāno vijñāne'bhrāntidharmān samudānayati| vijñāne'bhrāntidharmān samudānayitvā vijñāne'bhrāntiniṣyandadharmān samudānayati| pūrvam eva cānena vijñānabhrāntyabhrāntidharmāḥ samudānītā bhavanti| sa vijñāne'bhrāntidharmān abhrāntiniṣyandadharmāṃś ca niśritya sarvabuddhadharmān bhāvayati| sattvāṃś ca paripācayati| buddhakṣetraṃ ca pariśodhayati| kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate|

evaṃ vijñāne'vavadamāno bodhisattvaḥ samyagavavaditā veditavyaḥ||

 

rūpe subhūte bodhisattvena mahāsattvena pañcākārā maitrī bhāvayitavyā| saddharmopasaṃhārā maitrī laukikasukhopasaṃhārā

maitrī lokottarasukhopasaṃhārā maitrī maitrī mahāmaitrī ca||

 

(31)

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena

mahāsattvena pañcākārā maitrī bhāvayitavyā| saddharmopasaṃhārā maitrī laukikasukhopasaṃhārā maitrī lokottarasukhopasaṃhārā maitrī maitrī mahāmaitrī ca||

 

rūpe subhūte bodhisattvena mahāsattvena pañcākārā karuṇā bhāvayitavyā| asaṃgrahakaruṇā saṃyogakaruṇāpy asaṃyogakaruṇā karuṇā mahākaruṇā ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena

mahāsattvena pañcākārā karuṇā bhāvayitavyā| asaṃgrahakaruṇā saṃyogakaruṇāpy asaṃyogakaruṇā karuṇā mahākaruṇā ca||

 

rūpe subhūte bodhisattvena mahāsattvena pañcākārā muditā bhāvayitavyā| saddharmaprasādābhiṣyandanā nugrahānumodanā muditā laukikasukhābhiṣyandanānugrahānumodanā muditā lokottarasukhābhiṣyandanānugrahānumodanā muditā muditā mahāmuditā ca||

 

vedanāyāṃ samjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena

mahāsattvena pañcākārā muditā bhāvayitavyā| saddharmaprasādābhiṣyandanānugrahā numodanā muditā laukikasukhābhiṣyandanānugrahānumodanā muditā lokottarasukhābhiṣyandanānugrahānumodanā muditā muditā mahāmuditā

ca||

 

rūpe subhūte bodhisattvena mahāsattvena pañcakāropekṣā bhāvayitavyā| asaddṛṣṭyasaṃkleśopasaṃhāropekṣā sarvadoṣaparivarjanāsaṃkleśopasaṃhāropekṣā sarvaguṇaparigrahāsaṃkleśopasaṃhāropekṣopekṣā mahopekṣā ca||

 

(32)

 

vedānāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena

mahāsattvena pañcākāropekṣā bhāvayitavyā| asaddṛṣṭyasaṃkleśopasaṃhāropekṣā sarvadoṣaparivarjanāsaṃkleśopasaṃhāropekṣā sarvaguṇaparigrahāsaṃkleśopasaṃhāropekṣopekṣā mahopekṣā ca||

 

rūpe subhūte dānapāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākāraṃ dānaṃ bhāvayitavyam pratijñādānam āmiṣābhayapratipattidānaṃ dharmapratipattidānaṃ dānaṃ mahādānaṃ ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte dānapāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākāraṃ dānaṃ bhāvayitavyam| pratijñādānaṃ āmiṣābhayapratipattidānaṃ

dharmapratipattidānaṃ dānaṃ mahādānaṃ ca||

 

rūpe subhūte śīlapāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākāraṃ śīlaṃ bhāvayitavyam| samādānasāṃketikaśīlaṃ dhyānasaṃvaraśīlam anāsravasaṃvaraśīlaṃ śīlaṃ mahāśīlaṃ ca||

 

(33)

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte śīlapāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākāraṃ śīlaṃ bhāvayitavyam| samādānasāṃketikaśīlaṃ dhyānasaṃvaraśīlam anāsravasaṃvaraśīlaṃ śīlaṃ mahāśīlaṃ ca||

 

rūpe subhūte kṣāntipāramitāyāṃ prayuktena bodhisattvena

mahāsattvena pañcākārā kṣāntir bhāvayitavyā| sattvāpakāramarṣaṇā kṣāntir duḥkhādhivāsanakṣāntir dharmanidhyānakṣāntiḥ kṣāntir mahākṣāntiś ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte kṣāntipāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākārā kṣāntir bhāvayitavyā| sattvāpakāramarṣaṇā kṣāntir duḥkhādhivāsanakṣāntir dharmanidhyānakṣāntiḥ kṣāntir mahākṣāntiś ca||

 

rūpe subhūte vīryapāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākāraṃ vīryaṃ bhāvayitavyam| uddeśasvādhyāyacittavīryaṃ sarvadoṣaparivarjanavīryaṃ sarvaguṇaparigrahavīryaṃ vīryaṃ mahāvīryaṃ ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte

 

(34)

 

vīryapāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākāraṃ vīryaṃ bhāvayitavyam| uddeśasvādhyāyacittavīryaṃ sarvadoṣaparivarjanavīryaṃ sarvaguṇaparigrahavīryaṃ vīryaṃ mahāvīryaṃ ca||

 

rūpe subhūte dhyānapāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākāraṃ dhyānaṃ bhāvayitavyam| vyañjanasāpekṣakuśaladhyānaṃ vyañjananirapekṣādiviśuddhalaukikakuśaladhyānaṃ lokottarakuśaladhyānaṃ dhyānaṃ mahādhyānaṃ ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte dhyānapāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākāraṃ dhyānaṃ bhāvayitavyam| vyañjanasāpekṣa kuśaladhyānaṃ vyañjananirapekṣādiviśuddhalaukikakuśaladhyānaṃ lokottarakuśaladhyānaṃ dhyānaṃ mahādhyānaṃ ca||

 

rūpe subhūte prajñāpāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākārā prajñā bhāvayitavyā| vyañjanasāpekṣakuśaladhyānāśritā prajñā vyañjananirapekṣādiviśuddhalaukikadhyānāśritā prajñā lokottaradhyānāśritā prajñā prajñā mahāprajñā ca||

 

(35)

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte prajñāpāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākārā prajñā bhāvayitavyā| vyañjanasāpekṣakuśaladhyānāśritā prajñā vyañjananirapekṣādiviśuddhalaukikadhyānāśritā prajñā lokottaradhyānāśritā prajñā prajñā mahāprajñā ca||

 

rūpe subhūte kalyāṇamitrasevāprayuktena bodhisattvena mahāsattvena pañcākārayā kalyāṇamitrasevayā kalyāṇamitraṃ sevitavyam| śravaṇasevayopasthānaparicaryāśikṣānuvidhānasevayā pratipattyārādhanasevayā sevayā mahāsevayā ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte kalyāṇamitrasevāprayuktena bodhisattvena mahāsattvena pañcākārayā

kalyāṇamitrasevayā kalyāṇamitraṃ sevitavyam| śravaṇasevayopasthānaparicaryāśikṣānuvidhānasevayā pratipattyārādhanasevayā sevayā mahāsevayā ca||

 

evaṃ kalyāṇamitraṃ sevamāno bodhisattvo mahāsattvo vimokṣopāyaṃ ca parigṛhṇāti| bahu ca puṇyaṃ prasūyate| kṣipram anuttarāyai samyaksaṃbodhaye niryāti||

 

(36)

 

rūpe subhūte tathāgatapūjāprayuktena bodhisattvena mahāsattvena pañcākārayā tathāgatapūjayā tathāgataḥ pūjayitavyaḥ| vicitrastotropahārapūjayā lābhasatkāropasaṃhārapūjayā pratipattyārādhanapūjayā pūjayā mahāpūjayā ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte tathāgatapūjāprayuktena bodhisattvena mahāsattvena pañcākārayā tathāgatapūjayā tathāgataḥ pūjayitavyaḥ| vicitrastotropahārapūjayā

lābhasatkāropasaṃhārapūjayā pratipattyārādhanapūjayā pūjayā mahāpūjayā ca||

 

evaṃ tathāgatapūjāyāṃ prayuktasya bodhisattvasya mahāsattvasyānantāparyanteṣu daśasu dikṣu lokadhātuṣu buddhabodhisattvā varṇaṃ bhāṣante| sadevamānuṣāsurāc ca lokāl lābhasatkāraṃ pratilabhate| apramāṇāṃś ca sattvān paripācayati| buddhakṣetraṃ ca pariśodhayati| kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate||

 

rūpe subhūte dānapāramitāyāṃ prayukto bodhisattvo mahāsattvaḥ sanimittaṃ dānaṃ bhāvayan na kṣipraṃ dānapāramitāṃ paripūrayati| animittaṃ tu dānaṃ bhāvayan kṣipraṃ dānapāramitāṃ paripūrayati| kathaṃ ca subhūte

 

(37)

 

bodhisattvo rūpe sanimittaṃ dānaṃ bhāvayaty animittaṃ vā| sacet subhūte bodhisattvo rūpe dānam adhimucyamāno'dhimokṣyadānaṃ vopalabhate'dhimokṣadānaṃ vā sanimittaṃ bodhisattvo rūpe dānaṃ bhāvayatīti veditavyam| rūpe subhūte bodhisattvo dānam adhimucyamāno nādhimokṣyadānam upalabhate nādhimokṣadānaṃ vā yad uta rūpasvabhāvānupalambhena tathābhāvānupalambhena prakṛtyanupalambhena rūpe'nimittaṃ bodhisattvo dānaṃ bhāvayatīti

veditavyam||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte dānapāramitāyāṃ prayukto bodhisattvaḥ sanimittaṃ dānaṃ bhāvayan

na kṣipraṃ dānapāramitāṃ paripūrayati| animittaṃ tu dānaṃ bhāvayan kṣipraṃ dānapāramitāṃ paripūrayati| kathaṃ ca subhūte bodhisattvo vijñāne sanimittaṃ dānaṃ bhāvayaty animittaṃ vā| sacet subhūte bodhisattvo

vijñāne dānam adhimucyamāno'dhimokṣyadānaṃ vopalabhate'dhimokṣadānaṃ vā sanimittaṃ dānaṃ bodhisattvo vijñāne bhāvayatīti veditavyam| vijñāne subhūte bodhisattvo dānam adhimucyamāno nādhimokṣyadānam upalabhate nādhimokṣadānaṃ vā yad uta vijñānasvabhāvānupalambhena tathābhāvānupalambhena prakṛtyanupalambhena vijñāne'nimittaṃ bodhisattvo dānaṃ bhāvayatīti veditavyam||

 

(38)

 

evaṃ śīle kṣāntau vīrye dhyāne prajñāyāṃ ca peyālaṃ kartavyam||

 

rūpe subhūte bodhisattvena śūnyatāsamādhiḥ parijñeyaḥ| katamaś ca subhūte rūpe śūnyatāsamādhiḥ| yā subhūte rūpe'bhāva śūnyatāṃ tathābhāvaśūnyatāṃ prakṛtiśūnyatāṃ cālambanīkṛtya cittasyaikāgratāyaṃ rūpe śūnyatāsamādhiḥ| evaṃ ca bodhisattvena rūpe śūnyatāsamādhiḥ parijñeyaḥ||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena

śūnyatāsamādhiḥ parijñeyaḥ| katamaś ca subhūte vijñāne

śūnyatāsamādhiḥ| yā subhūte vijñāne'bhāvaśūnyatāṃ tathābhāvaśūnyatāṃ prakṛtiśūnyatāṃ cālambanīkṛtya

cittasyaikāgratāyaṃ vijñāne śūnyatāsamādhiḥ| evaṃ ca bodhisattvena

vijñāne śūnyatāsamādhiḥ parijñeyaḥ||

 

rūpe subhūte bodhisattvenānimittaḥ samādhiḥ parijñeyaḥ| katamaś ca subhūte rūpe'nimittasamādhiḥ| yā subhūte bodhisattvasya rūpe'bhāvaśūnyatāṃ tathābhāvaśūnyatāṃ prakṛtiśūnyatām evaṃ ca manasikurvato nirud-

 

(39)

 

dhe nimitte'bhāvanimittānusārivijñānavirahitā tathābhāvanimittānusārivijñānavirahitā bhāvābhāvanimittānusārivijñānavirahitā cittasyaikāgratāyaṃ subhūte rūpe'nimittaḥ samādhiḥ| evaṃ ca bodhisattvena rūpe'nimittaḥ samādhiḥ parijñeyaḥ||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvenānimittaḥ samādhiḥ parijñeyaḥ| katamaś ca

subhūte vijñāne'nimittaḥ samadhiḥ| yā subhūte bodhisattvasya vijñāne'bhāvaśūnyatāṃ tathābhāvaśūnyatāṃ prakṛtiśūnyatām

evaṃ ca manasikurvato niruddhe nimitte'bhāvanimittānusārivijñānavirahitā tathābhāvanimittānusārivijñānavirahitā bhāvābhāvanimittānusārivijñānavirahitā cittasyaikāgratāyaṃ

subhūte vijñāne'nimittaḥ samādhiḥ| evaṃ ca bodhisattvena vijñāne'nimittaḥ samādhiḥ parijñeyaḥ||

 

rūpe subhūte bodhisattvenāpraṇihitaḥ samādhiḥ parijñeyaḥ| katamaś ca subhūte rūpe'praṇihitaḥ samādhiḥ| yā subhūte rūpe śūnyatānimittasamādhilābhino rūpe'bhāva-

 

(40)

 

nimittapratikūlālambanā tathābhāvanimittapratikūlālambanā bhāvābhāvanimittapratikūlālambanā cittasyaikāgratāyaṃ subhūte rūpe'praṇihitasamādhiḥ| evaṃ ca bodhisattvena rūpe'praṇihitaḥ samādhiḥ parijñeyaḥ||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvenāpraṇihitasamādhiḥ parijñeyaḥ| katamaś ca subhūte vijñāne'praṇihitasamādhiḥ| yā subhūte vijñāne śūnyatānimittasamādhilābhino vijñāne'bhāvanimittapratikūlālambanā

tathābhāvanimittapratikūlālambanā bhāvābhāvanimittapratikūlālambanā

cittasyaikāgratāyaṃ subhūte vijñāne'praṇihitasamādhiḥ| evaṃ ca bodhisattvena vijñāne'praṇihitasamādhiḥ parijñeyaḥ||

 

(41)

 

rūpe subhūte bodhisattvena tribhir arthair anityatā parijñeyā| asadarthena vināśārthena samalāmalārthena ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena

tribhir arthair anityatā parijñeyā| asadarthena vināśārthena samalāmalārthena ca||

 

rūpe subhūte bodhisattvena tribhir arthair duḥkhatā parijñeyā| abhiniveśārthena trividhalakṣaṇārthena sambandhārthena ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena

tribhir arthair duḥkhatā parijñeyā| abhiniveśārthena trividhalakṣaṇārthena sambandhārthena ca||

 

rūpe subhūte bodhisattvena tribhir arthair anātmatā parijñeyā| abhāvānātmārthena tathābhāvānātmārthena prakṛtyanātmārthena ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhi-

 

(42)

 

sattvena tribhir arthair anātmatā parijñeyā| abhāvānātmārthena tathābhāvānātmārthena prakṛtyanātmārthena ca||

 

rūpe subhūte bodhisattvena tribhir arthair nirvāṇaśāntatā

parijñeyā| abhāvātyantaśāntyarthena tathābhāvaśāntyarthena

prakṛtiviśuddhiśāntyarthena ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena

tribhir arthair nirvāṇaśāntatā parijñeyā| abhāvātyantaśāntyarthena

tathābhāvaśāntyarthena prakṛtiviśuddhiśāntyarthena ca||

 

idam avocad bhagavān āttamanāḥ sthavirasubhūtis tāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti||

 

āryabhagavatī prajñāpāramitā svabhāvapraveśikā pañcaśatikā

samāptā||

 

































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































(43)